Sanskrit tools

Sanskrit declension


Declension of वेगावतरण vegāvataraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगावतरणम् vegāvataraṇam
वेगावतरणे vegāvataraṇe
वेगावतरणानि vegāvataraṇāni
Vocative वेगावतरण vegāvataraṇa
वेगावतरणे vegāvataraṇe
वेगावतरणानि vegāvataraṇāni
Accusative वेगावतरणम् vegāvataraṇam
वेगावतरणे vegāvataraṇe
वेगावतरणानि vegāvataraṇāni
Instrumental वेगावतरणेन vegāvataraṇena
वेगावतरणाभ्याम् vegāvataraṇābhyām
वेगावतरणैः vegāvataraṇaiḥ
Dative वेगावतरणाय vegāvataraṇāya
वेगावतरणाभ्याम् vegāvataraṇābhyām
वेगावतरणेभ्यः vegāvataraṇebhyaḥ
Ablative वेगावतरणात् vegāvataraṇāt
वेगावतरणाभ्याम् vegāvataraṇābhyām
वेगावतरणेभ्यः vegāvataraṇebhyaḥ
Genitive वेगावतरणस्य vegāvataraṇasya
वेगावतरणयोः vegāvataraṇayoḥ
वेगावतरणानाम् vegāvataraṇānām
Locative वेगावतरणे vegāvataraṇe
वेगावतरणयोः vegāvataraṇayoḥ
वेगावतरणेषु vegāvataraṇeṣu