| Singular | Dual | Plural |
Nominative |
वेगावतरणम्
vegāvataraṇam
|
वेगावतरणे
vegāvataraṇe
|
वेगावतरणानि
vegāvataraṇāni
|
Vocative |
वेगावतरण
vegāvataraṇa
|
वेगावतरणे
vegāvataraṇe
|
वेगावतरणानि
vegāvataraṇāni
|
Accusative |
वेगावतरणम्
vegāvataraṇam
|
वेगावतरणे
vegāvataraṇe
|
वेगावतरणानि
vegāvataraṇāni
|
Instrumental |
वेगावतरणेन
vegāvataraṇena
|
वेगावतरणाभ्याम्
vegāvataraṇābhyām
|
वेगावतरणैः
vegāvataraṇaiḥ
|
Dative |
वेगावतरणाय
vegāvataraṇāya
|
वेगावतरणाभ्याम्
vegāvataraṇābhyām
|
वेगावतरणेभ्यः
vegāvataraṇebhyaḥ
|
Ablative |
वेगावतरणात्
vegāvataraṇāt
|
वेगावतरणाभ्याम्
vegāvataraṇābhyām
|
वेगावतरणेभ्यः
vegāvataraṇebhyaḥ
|
Genitive |
वेगावतरणस्य
vegāvataraṇasya
|
वेगावतरणयोः
vegāvataraṇayoḥ
|
वेगावतरणानाम्
vegāvataraṇānām
|
Locative |
वेगावतरणे
vegāvataraṇe
|
वेगावतरणयोः
vegāvataraṇayoḥ
|
वेगावतरणेषु
vegāvataraṇeṣu
|