| Singular | Dual | Plural |
Nominativo |
वेगावतरणम्
vegāvataraṇam
|
वेगावतरणे
vegāvataraṇe
|
वेगावतरणानि
vegāvataraṇāni
|
Vocativo |
वेगावतरण
vegāvataraṇa
|
वेगावतरणे
vegāvataraṇe
|
वेगावतरणानि
vegāvataraṇāni
|
Acusativo |
वेगावतरणम्
vegāvataraṇam
|
वेगावतरणे
vegāvataraṇe
|
वेगावतरणानि
vegāvataraṇāni
|
Instrumental |
वेगावतरणेन
vegāvataraṇena
|
वेगावतरणाभ्याम्
vegāvataraṇābhyām
|
वेगावतरणैः
vegāvataraṇaiḥ
|
Dativo |
वेगावतरणाय
vegāvataraṇāya
|
वेगावतरणाभ्याम्
vegāvataraṇābhyām
|
वेगावतरणेभ्यः
vegāvataraṇebhyaḥ
|
Ablativo |
वेगावतरणात्
vegāvataraṇāt
|
वेगावतरणाभ्याम्
vegāvataraṇābhyām
|
वेगावतरणेभ्यः
vegāvataraṇebhyaḥ
|
Genitivo |
वेगावतरणस्य
vegāvataraṇasya
|
वेगावतरणयोः
vegāvataraṇayoḥ
|
वेगावतरणानाम्
vegāvataraṇānām
|
Locativo |
वेगावतरणे
vegāvataraṇe
|
वेगावतरणयोः
vegāvataraṇayoḥ
|
वेगावतरणेषु
vegāvataraṇeṣu
|