Sanskrit tools

Sanskrit declension


Declension of वेगिहरिण vegihariṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वेगिहरिणः vegihariṇaḥ
वेगिहरिणौ vegihariṇau
वेगिहरिणाः vegihariṇāḥ
Vocative वेगिहरिण vegihariṇa
वेगिहरिणौ vegihariṇau
वेगिहरिणाः vegihariṇāḥ
Accusative वेगिहरिणम् vegihariṇam
वेगिहरिणौ vegihariṇau
वेगिहरिणान् vegihariṇān
Instrumental वेगिहरिणेन vegihariṇena
वेगिहरिणाभ्याम् vegihariṇābhyām
वेगिहरिणैः vegihariṇaiḥ
Dative वेगिहरिणाय vegihariṇāya
वेगिहरिणाभ्याम् vegihariṇābhyām
वेगिहरिणेभ्यः vegihariṇebhyaḥ
Ablative वेगिहरिणात् vegihariṇāt
वेगिहरिणाभ्याम् vegihariṇābhyām
वेगिहरिणेभ्यः vegihariṇebhyaḥ
Genitive वेगिहरिणस्य vegihariṇasya
वेगिहरिणयोः vegihariṇayoḥ
वेगिहरिणानाम् vegihariṇānām
Locative वेगिहरिणे vegihariṇe
वेगिहरिणयोः vegihariṇayoḥ
वेगिहरिणेषु vegihariṇeṣu