| Singular | Dual | Plural |
Nominativo |
वेगिहरिणः
vegihariṇaḥ
|
वेगिहरिणौ
vegihariṇau
|
वेगिहरिणाः
vegihariṇāḥ
|
Vocativo |
वेगिहरिण
vegihariṇa
|
वेगिहरिणौ
vegihariṇau
|
वेगिहरिणाः
vegihariṇāḥ
|
Acusativo |
वेगिहरिणम्
vegihariṇam
|
वेगिहरिणौ
vegihariṇau
|
वेगिहरिणान्
vegihariṇān
|
Instrumental |
वेगिहरिणेन
vegihariṇena
|
वेगिहरिणाभ्याम्
vegihariṇābhyām
|
वेगिहरिणैः
vegihariṇaiḥ
|
Dativo |
वेगिहरिणाय
vegihariṇāya
|
वेगिहरिणाभ्याम्
vegihariṇābhyām
|
वेगिहरिणेभ्यः
vegihariṇebhyaḥ
|
Ablativo |
वेगिहरिणात्
vegihariṇāt
|
वेगिहरिणाभ्याम्
vegihariṇābhyām
|
वेगिहरिणेभ्यः
vegihariṇebhyaḥ
|
Genitivo |
वेगिहरिणस्य
vegihariṇasya
|
वेगिहरिणयोः
vegihariṇayoḥ
|
वेगिहरिणानाम्
vegihariṇānām
|
Locativo |
वेगिहरिणे
vegihariṇe
|
वेगिहरिणयोः
vegihariṇayoḥ
|
वेगिहरिणेषु
vegihariṇeṣu
|