Sanskrit tools

Sanskrit declension


Declension of अलकसंहति alakasaṁhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलकसंहतिः alakasaṁhatiḥ
अलकसंहती alakasaṁhatī
अलकसंहतयः alakasaṁhatayaḥ
Vocative अलकसंहते alakasaṁhate
अलकसंहती alakasaṁhatī
अलकसंहतयः alakasaṁhatayaḥ
Accusative अलकसंहतिम् alakasaṁhatim
अलकसंहती alakasaṁhatī
अलकसंहतीः alakasaṁhatīḥ
Instrumental अलकसंहत्या alakasaṁhatyā
अलकसंहतिभ्याम् alakasaṁhatibhyām
अलकसंहतिभिः alakasaṁhatibhiḥ
Dative अलकसंहतये alakasaṁhataye
अलकसंहत्यै alakasaṁhatyai
अलकसंहतिभ्याम् alakasaṁhatibhyām
अलकसंहतिभ्यः alakasaṁhatibhyaḥ
Ablative अलकसंहतेः alakasaṁhateḥ
अलकसंहत्याः alakasaṁhatyāḥ
अलकसंहतिभ्याम् alakasaṁhatibhyām
अलकसंहतिभ्यः alakasaṁhatibhyaḥ
Genitive अलकसंहतेः alakasaṁhateḥ
अलकसंहत्याः alakasaṁhatyāḥ
अलकसंहत्योः alakasaṁhatyoḥ
अलकसंहतीनाम् alakasaṁhatīnām
Locative अलकसंहतौ alakasaṁhatau
अलकसंहत्याम् alakasaṁhatyām
अलकसंहत्योः alakasaṁhatyoḥ
अलकसंहतिषु alakasaṁhatiṣu