Singular | Dual | Plural | |
Nominative |
अलकसंहतिः
alakasaṁhatiḥ |
अलकसंहती
alakasaṁhatī |
अलकसंहतयः
alakasaṁhatayaḥ |
Vocative |
अलकसंहते
alakasaṁhate |
अलकसंहती
alakasaṁhatī |
अलकसंहतयः
alakasaṁhatayaḥ |
Accusative |
अलकसंहतिम्
alakasaṁhatim |
अलकसंहती
alakasaṁhatī |
अलकसंहतीः
alakasaṁhatīḥ |
Instrumental |
अलकसंहत्या
alakasaṁhatyā |
अलकसंहतिभ्याम्
alakasaṁhatibhyām |
अलकसंहतिभिः
alakasaṁhatibhiḥ |
Dative |
अलकसंहतये
alakasaṁhataye अलकसंहत्यै alakasaṁhatyai |
अलकसंहतिभ्याम्
alakasaṁhatibhyām |
अलकसंहतिभ्यः
alakasaṁhatibhyaḥ |
Ablative |
अलकसंहतेः
alakasaṁhateḥ अलकसंहत्याः alakasaṁhatyāḥ |
अलकसंहतिभ्याम्
alakasaṁhatibhyām |
अलकसंहतिभ्यः
alakasaṁhatibhyaḥ |
Genitive |
अलकसंहतेः
alakasaṁhateḥ अलकसंहत्याः alakasaṁhatyāḥ |
अलकसंहत्योः
alakasaṁhatyoḥ |
अलकसंहतीनाम्
alakasaṁhatīnām |
Locative |
अलकसंहतौ
alakasaṁhatau अलकसंहत्याम् alakasaṁhatyām |
अलकसंहत्योः
alakasaṁhatyoḥ |
अलकसंहतिषु
alakasaṁhatiṣu |