Singular | Dual | Plural | |
Nominativo |
अलकसंहतिः
alakasaṁhatiḥ |
अलकसंहती
alakasaṁhatī |
अलकसंहतयः
alakasaṁhatayaḥ |
Vocativo |
अलकसंहते
alakasaṁhate |
अलकसंहती
alakasaṁhatī |
अलकसंहतयः
alakasaṁhatayaḥ |
Acusativo |
अलकसंहतिम्
alakasaṁhatim |
अलकसंहती
alakasaṁhatī |
अलकसंहतीः
alakasaṁhatīḥ |
Instrumental |
अलकसंहत्या
alakasaṁhatyā |
अलकसंहतिभ्याम्
alakasaṁhatibhyām |
अलकसंहतिभिः
alakasaṁhatibhiḥ |
Dativo |
अलकसंहतये
alakasaṁhataye अलकसंहत्यै alakasaṁhatyai |
अलकसंहतिभ्याम्
alakasaṁhatibhyām |
अलकसंहतिभ्यः
alakasaṁhatibhyaḥ |
Ablativo |
अलकसंहतेः
alakasaṁhateḥ अलकसंहत्याः alakasaṁhatyāḥ |
अलकसंहतिभ्याम्
alakasaṁhatibhyām |
अलकसंहतिभ्यः
alakasaṁhatibhyaḥ |
Genitivo |
अलकसंहतेः
alakasaṁhateḥ अलकसंहत्याः alakasaṁhatyāḥ |
अलकसंहत्योः
alakasaṁhatyoḥ |
अलकसंहतीनाम्
alakasaṁhatīnām |
Locativo |
अलकसंहतौ
alakasaṁhatau अलकसंहत्याम् alakasaṁhatyām |
अलकसंहत्योः
alakasaṁhatyoḥ |
अलकसंहतिषु
alakasaṁhatiṣu |