Sanskrit tools

Sanskrit declension


Declension of अलकान्त alakānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलकान्तः alakāntaḥ
अलकान्तौ alakāntau
अलकान्ताः alakāntāḥ
Vocative अलकान्त alakānta
अलकान्तौ alakāntau
अलकान्ताः alakāntāḥ
Accusative अलकान्तम् alakāntam
अलकान्तौ alakāntau
अलकान्तान् alakāntān
Instrumental अलकान्तेन alakāntena
अलकान्ताभ्याम् alakāntābhyām
अलकान्तैः alakāntaiḥ
Dative अलकान्ताय alakāntāya
अलकान्ताभ्याम् alakāntābhyām
अलकान्तेभ्यः alakāntebhyaḥ
Ablative अलकान्तात् alakāntāt
अलकान्ताभ्याम् alakāntābhyām
अलकान्तेभ्यः alakāntebhyaḥ
Genitive अलकान्तस्य alakāntasya
अलकान्तयोः alakāntayoḥ
अलकान्तानाम् alakāntānām
Locative अलकान्ते alakānte
अलकान्तयोः alakāntayoḥ
अलकान्तेषु alakānteṣu