| Singular | Dual | Plural |
Nominativo |
अलकान्तः
alakāntaḥ
|
अलकान्तौ
alakāntau
|
अलकान्ताः
alakāntāḥ
|
Vocativo |
अलकान्त
alakānta
|
अलकान्तौ
alakāntau
|
अलकान्ताः
alakāntāḥ
|
Acusativo |
अलकान्तम्
alakāntam
|
अलकान्तौ
alakāntau
|
अलकान्तान्
alakāntān
|
Instrumental |
अलकान्तेन
alakāntena
|
अलकान्ताभ्याम्
alakāntābhyām
|
अलकान्तैः
alakāntaiḥ
|
Dativo |
अलकान्ताय
alakāntāya
|
अलकान्ताभ्याम्
alakāntābhyām
|
अलकान्तेभ्यः
alakāntebhyaḥ
|
Ablativo |
अलकान्तात्
alakāntāt
|
अलकान्ताभ्याम्
alakāntābhyām
|
अलकान्तेभ्यः
alakāntebhyaḥ
|
Genitivo |
अलकान्तस्य
alakāntasya
|
अलकान्तयोः
alakāntayoḥ
|
अलकान्तानाम्
alakāntānām
|
Locativo |
अलकान्ते
alakānte
|
अलकान्तयोः
alakāntayoḥ
|
अलकान्तेषु
alakānteṣu
|