Sanskrit tools

Sanskrit declension


Declension of अलक्षिता alakṣitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्षिता alakṣitā
अलक्षिते alakṣite
अलक्षिताः alakṣitāḥ
Vocative अलक्षिते alakṣite
अलक्षिते alakṣite
अलक्षिताः alakṣitāḥ
Accusative अलक्षिताम् alakṣitām
अलक्षिते alakṣite
अलक्षिताः alakṣitāḥ
Instrumental अलक्षितया alakṣitayā
अलक्षिताभ्याम् alakṣitābhyām
अलक्षिताभिः alakṣitābhiḥ
Dative अलक्षितायै alakṣitāyai
अलक्षिताभ्याम् alakṣitābhyām
अलक्षिताभ्यः alakṣitābhyaḥ
Ablative अलक्षितायाः alakṣitāyāḥ
अलक्षिताभ्याम् alakṣitābhyām
अलक्षिताभ्यः alakṣitābhyaḥ
Genitive अलक्षितायाः alakṣitāyāḥ
अलक्षितयोः alakṣitayoḥ
अलक्षितानाम् alakṣitānām
Locative अलक्षितायाम् alakṣitāyām
अलक्षितयोः alakṣitayoḥ
अलक्षितासु alakṣitāsu