| Singular | Dual | Plural |
Nominativo |
अलक्षिता
alakṣitā
|
अलक्षिते
alakṣite
|
अलक्षिताः
alakṣitāḥ
|
Vocativo |
अलक्षिते
alakṣite
|
अलक्षिते
alakṣite
|
अलक्षिताः
alakṣitāḥ
|
Acusativo |
अलक्षिताम्
alakṣitām
|
अलक्षिते
alakṣite
|
अलक्षिताः
alakṣitāḥ
|
Instrumental |
अलक्षितया
alakṣitayā
|
अलक्षिताभ्याम्
alakṣitābhyām
|
अलक्षिताभिः
alakṣitābhiḥ
|
Dativo |
अलक्षितायै
alakṣitāyai
|
अलक्षिताभ्याम्
alakṣitābhyām
|
अलक्षिताभ्यः
alakṣitābhyaḥ
|
Ablativo |
अलक्षितायाः
alakṣitāyāḥ
|
अलक्षिताभ्याम्
alakṣitābhyām
|
अलक्षिताभ्यः
alakṣitābhyaḥ
|
Genitivo |
अलक्षितायाः
alakṣitāyāḥ
|
अलक्षितयोः
alakṣitayoḥ
|
अलक्षितानाम्
alakṣitānām
|
Locativo |
अलक्षितायाम्
alakṣitāyām
|
अलक्षितयोः
alakṣitayoḥ
|
अलक्षितासु
alakṣitāsu
|