Sanskrit tools

Sanskrit declension


Declension of अलक्षितान्तका alakṣitāntakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्षितान्तका alakṣitāntakā
अलक्षितान्तके alakṣitāntake
अलक्षितान्तकाः alakṣitāntakāḥ
Vocative अलक्षितान्तके alakṣitāntake
अलक्षितान्तके alakṣitāntake
अलक्षितान्तकाः alakṣitāntakāḥ
Accusative अलक्षितान्तकाम् alakṣitāntakām
अलक्षितान्तके alakṣitāntake
अलक्षितान्तकाः alakṣitāntakāḥ
Instrumental अलक्षितान्तकया alakṣitāntakayā
अलक्षितान्तकाभ्याम् alakṣitāntakābhyām
अलक्षितान्तकाभिः alakṣitāntakābhiḥ
Dative अलक्षितान्तकायै alakṣitāntakāyai
अलक्षितान्तकाभ्याम् alakṣitāntakābhyām
अलक्षितान्तकाभ्यः alakṣitāntakābhyaḥ
Ablative अलक्षितान्तकायाः alakṣitāntakāyāḥ
अलक्षितान्तकाभ्याम् alakṣitāntakābhyām
अलक्षितान्तकाभ्यः alakṣitāntakābhyaḥ
Genitive अलक्षितान्तकायाः alakṣitāntakāyāḥ
अलक्षितान्तकयोः alakṣitāntakayoḥ
अलक्षितान्तकानाम् alakṣitāntakānām
Locative अलक्षितान्तकायाम् alakṣitāntakāyām
अलक्षितान्तकयोः alakṣitāntakayoḥ
अलक्षितान्तकासु alakṣitāntakāsu