| Singular | Dual | Plural |
Nominativo |
अलक्षितान्तका
alakṣitāntakā
|
अलक्षितान्तके
alakṣitāntake
|
अलक्षितान्तकाः
alakṣitāntakāḥ
|
Vocativo |
अलक्षितान्तके
alakṣitāntake
|
अलक्षितान्तके
alakṣitāntake
|
अलक्षितान्तकाः
alakṣitāntakāḥ
|
Acusativo |
अलक्षितान्तकाम्
alakṣitāntakām
|
अलक्षितान्तके
alakṣitāntake
|
अलक्षितान्तकाः
alakṣitāntakāḥ
|
Instrumental |
अलक्षितान्तकया
alakṣitāntakayā
|
अलक्षितान्तकाभ्याम्
alakṣitāntakābhyām
|
अलक्षितान्तकाभिः
alakṣitāntakābhiḥ
|
Dativo |
अलक्षितान्तकायै
alakṣitāntakāyai
|
अलक्षितान्तकाभ्याम्
alakṣitāntakābhyām
|
अलक्षितान्तकाभ्यः
alakṣitāntakābhyaḥ
|
Ablativo |
अलक्षितान्तकायाः
alakṣitāntakāyāḥ
|
अलक्षितान्तकाभ्याम्
alakṣitāntakābhyām
|
अलक्षितान्तकाभ्यः
alakṣitāntakābhyaḥ
|
Genitivo |
अलक्षितान्तकायाः
alakṣitāntakāyāḥ
|
अलक्षितान्तकयोः
alakṣitāntakayoḥ
|
अलक्षितान्तकानाम्
alakṣitāntakānām
|
Locativo |
अलक्षितान्तकायाम्
alakṣitāntakāyām
|
अलक्षितान्तकयोः
alakṣitāntakayoḥ
|
अलक्षितान्तकासु
alakṣitāntakāsu
|