Sanskrit tools

Sanskrit declension


Declension of अलक्षितोपस्थिता alakṣitopasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलक्षितोपस्थिता alakṣitopasthitā
अलक्षितोपस्थिते alakṣitopasthite
अलक्षितोपस्थिताः alakṣitopasthitāḥ
Vocative अलक्षितोपस्थिते alakṣitopasthite
अलक्षितोपस्थिते alakṣitopasthite
अलक्षितोपस्थिताः alakṣitopasthitāḥ
Accusative अलक्षितोपस्थिताम् alakṣitopasthitām
अलक्षितोपस्थिते alakṣitopasthite
अलक्षितोपस्थिताः alakṣitopasthitāḥ
Instrumental अलक्षितोपस्थितया alakṣitopasthitayā
अलक्षितोपस्थिताभ्याम् alakṣitopasthitābhyām
अलक्षितोपस्थिताभिः alakṣitopasthitābhiḥ
Dative अलक्षितोपस्थितायै alakṣitopasthitāyai
अलक्षितोपस्थिताभ्याम् alakṣitopasthitābhyām
अलक्षितोपस्थिताभ्यः alakṣitopasthitābhyaḥ
Ablative अलक्षितोपस्थितायाः alakṣitopasthitāyāḥ
अलक्षितोपस्थिताभ्याम् alakṣitopasthitābhyām
अलक्षितोपस्थिताभ्यः alakṣitopasthitābhyaḥ
Genitive अलक्षितोपस्थितायाः alakṣitopasthitāyāḥ
अलक्षितोपस्थितयोः alakṣitopasthitayoḥ
अलक्षितोपस्थितानाम् alakṣitopasthitānām
Locative अलक्षितोपस्थितायाम् alakṣitopasthitāyām
अलक्षितोपस्थितयोः alakṣitopasthitayoḥ
अलक्षितोपस्थितासु alakṣitopasthitāsu