| Singular | Dual | Plural |
Nominativo |
अलक्षितोपस्थिता
alakṣitopasthitā
|
अलक्षितोपस्थिते
alakṣitopasthite
|
अलक्षितोपस्थिताः
alakṣitopasthitāḥ
|
Vocativo |
अलक्षितोपस्थिते
alakṣitopasthite
|
अलक्षितोपस्थिते
alakṣitopasthite
|
अलक्षितोपस्थिताः
alakṣitopasthitāḥ
|
Acusativo |
अलक्षितोपस्थिताम्
alakṣitopasthitām
|
अलक्षितोपस्थिते
alakṣitopasthite
|
अलक्षितोपस्थिताः
alakṣitopasthitāḥ
|
Instrumental |
अलक्षितोपस्थितया
alakṣitopasthitayā
|
अलक्षितोपस्थिताभ्याम्
alakṣitopasthitābhyām
|
अलक्षितोपस्थिताभिः
alakṣitopasthitābhiḥ
|
Dativo |
अलक्षितोपस्थितायै
alakṣitopasthitāyai
|
अलक्षितोपस्थिताभ्याम्
alakṣitopasthitābhyām
|
अलक्षितोपस्थिताभ्यः
alakṣitopasthitābhyaḥ
|
Ablativo |
अलक्षितोपस्थितायाः
alakṣitopasthitāyāḥ
|
अलक्षितोपस्थिताभ्याम्
alakṣitopasthitābhyām
|
अलक्षितोपस्थिताभ्यः
alakṣitopasthitābhyaḥ
|
Genitivo |
अलक्षितोपस्थितायाः
alakṣitopasthitāyāḥ
|
अलक्षितोपस्थितयोः
alakṣitopasthitayoḥ
|
अलक्षितोपस्थितानाम्
alakṣitopasthitānām
|
Locativo |
अलक्षितोपस्थितायाम्
alakṣitopasthitāyām
|
अलक्षितोपस्थितयोः
alakṣitopasthitayoḥ
|
अलक्षितोपस्थितासु
alakṣitopasthitāsu
|