Sanskrit tools

Sanskrit declension


Declension of अलङ्घनीया alaṅghanīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलङ्घनीया alaṅghanīyā
अलङ्घनीये alaṅghanīye
अलङ्घनीयाः alaṅghanīyāḥ
Vocative अलङ्घनीये alaṅghanīye
अलङ्घनीये alaṅghanīye
अलङ्घनीयाः alaṅghanīyāḥ
Accusative अलङ्घनीयाम् alaṅghanīyām
अलङ्घनीये alaṅghanīye
अलङ्घनीयाः alaṅghanīyāḥ
Instrumental अलङ्घनीयया alaṅghanīyayā
अलङ्घनीयाभ्याम् alaṅghanīyābhyām
अलङ्घनीयाभिः alaṅghanīyābhiḥ
Dative अलङ्घनीयायै alaṅghanīyāyai
अलङ्घनीयाभ्याम् alaṅghanīyābhyām
अलङ्घनीयाभ्यः alaṅghanīyābhyaḥ
Ablative अलङ्घनीयायाः alaṅghanīyāyāḥ
अलङ्घनीयाभ्याम् alaṅghanīyābhyām
अलङ्घनीयाभ्यः alaṅghanīyābhyaḥ
Genitive अलङ्घनीयायाः alaṅghanīyāyāḥ
अलङ्घनीययोः alaṅghanīyayoḥ
अलङ्घनीयानाम् alaṅghanīyānām
Locative अलङ्घनीयायाम् alaṅghanīyāyām
अलङ्घनीययोः alaṅghanīyayoḥ
अलङ्घनीयासु alaṅghanīyāsu