| Singular | Dual | Plural |
Nominativo |
अलङ्घनीया
alaṅghanīyā
|
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीयाः
alaṅghanīyāḥ
|
Vocativo |
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीयाः
alaṅghanīyāḥ
|
Acusativo |
अलङ्घनीयाम्
alaṅghanīyām
|
अलङ्घनीये
alaṅghanīye
|
अलङ्घनीयाः
alaṅghanīyāḥ
|
Instrumental |
अलङ्घनीयया
alaṅghanīyayā
|
अलङ्घनीयाभ्याम्
alaṅghanīyābhyām
|
अलङ्घनीयाभिः
alaṅghanīyābhiḥ
|
Dativo |
अलङ्घनीयायै
alaṅghanīyāyai
|
अलङ्घनीयाभ्याम्
alaṅghanīyābhyām
|
अलङ्घनीयाभ्यः
alaṅghanīyābhyaḥ
|
Ablativo |
अलङ्घनीयायाः
alaṅghanīyāyāḥ
|
अलङ्घनीयाभ्याम्
alaṅghanīyābhyām
|
अलङ्घनीयाभ्यः
alaṅghanīyābhyaḥ
|
Genitivo |
अलङ्घनीयायाः
alaṅghanīyāyāḥ
|
अलङ्घनीययोः
alaṅghanīyayoḥ
|
अलङ्घनीयानाम्
alaṅghanīyānām
|
Locativo |
अलङ्घनीयायाम्
alaṅghanīyāyām
|
अलङ्घनीययोः
alaṅghanīyayoḥ
|
अलङ्घनीयासु
alaṅghanīyāsu
|