Sanskrit tools

Sanskrit declension


Declension of अलङ्घनीयता alaṅghanīyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलङ्घनीयता alaṅghanīyatā
अलङ्घनीयते alaṅghanīyate
अलङ्घनीयताः alaṅghanīyatāḥ
Vocative अलङ्घनीयते alaṅghanīyate
अलङ्घनीयते alaṅghanīyate
अलङ्घनीयताः alaṅghanīyatāḥ
Accusative अलङ्घनीयताम् alaṅghanīyatām
अलङ्घनीयते alaṅghanīyate
अलङ्घनीयताः alaṅghanīyatāḥ
Instrumental अलङ्घनीयतया alaṅghanīyatayā
अलङ्घनीयताभ्याम् alaṅghanīyatābhyām
अलङ्घनीयताभिः alaṅghanīyatābhiḥ
Dative अलङ्घनीयतायै alaṅghanīyatāyai
अलङ्घनीयताभ्याम् alaṅghanīyatābhyām
अलङ्घनीयताभ्यः alaṅghanīyatābhyaḥ
Ablative अलङ्घनीयतायाः alaṅghanīyatāyāḥ
अलङ्घनीयताभ्याम् alaṅghanīyatābhyām
अलङ्घनीयताभ्यः alaṅghanīyatābhyaḥ
Genitive अलङ्घनीयतायाः alaṅghanīyatāyāḥ
अलङ्घनीयतयोः alaṅghanīyatayoḥ
अलङ्घनीयतानाम् alaṅghanīyatānām
Locative अलङ्घनीयतायाम् alaṅghanīyatāyām
अलङ्घनीयतयोः alaṅghanīyatayoḥ
अलङ्घनीयतासु alaṅghanīyatāsu