| Singular | Dual | Plural |
Nominativo |
अलङ्घनीयता
alaṅghanīyatā
|
अलङ्घनीयते
alaṅghanīyate
|
अलङ्घनीयताः
alaṅghanīyatāḥ
|
Vocativo |
अलङ्घनीयते
alaṅghanīyate
|
अलङ्घनीयते
alaṅghanīyate
|
अलङ्घनीयताः
alaṅghanīyatāḥ
|
Acusativo |
अलङ्घनीयताम्
alaṅghanīyatām
|
अलङ्घनीयते
alaṅghanīyate
|
अलङ्घनीयताः
alaṅghanīyatāḥ
|
Instrumental |
अलङ्घनीयतया
alaṅghanīyatayā
|
अलङ्घनीयताभ्याम्
alaṅghanīyatābhyām
|
अलङ्घनीयताभिः
alaṅghanīyatābhiḥ
|
Dativo |
अलङ्घनीयतायै
alaṅghanīyatāyai
|
अलङ्घनीयताभ्याम्
alaṅghanīyatābhyām
|
अलङ्घनीयताभ्यः
alaṅghanīyatābhyaḥ
|
Ablativo |
अलङ्घनीयतायाः
alaṅghanīyatāyāḥ
|
अलङ्घनीयताभ्याम्
alaṅghanīyatābhyām
|
अलङ्घनीयताभ्यः
alaṅghanīyatābhyaḥ
|
Genitivo |
अलङ्घनीयतायाः
alaṅghanīyatāyāḥ
|
अलङ्घनीयतयोः
alaṅghanīyatayoḥ
|
अलङ्घनीयतानाम्
alaṅghanīyatānām
|
Locativo |
अलङ्घनीयतायाम्
alaṅghanīyatāyām
|
अलङ्घनीयतयोः
alaṅghanīyatayoḥ
|
अलङ्घनीयतासु
alaṅghanīyatāsu
|