| Singular | Dual | Plural |
Nominative |
अलङ्घयती
alaṅghayatī
|
अलङ्घयत्यौ
alaṅghayatyau
|
अलङ्घयत्यः
alaṅghayatyaḥ
|
Vocative |
अलङ्घयति
alaṅghayati
|
अलङ्घयत्यौ
alaṅghayatyau
|
अलङ्घयत्यः
alaṅghayatyaḥ
|
Accusative |
अलङ्घयतीम्
alaṅghayatīm
|
अलङ्घयत्यौ
alaṅghayatyau
|
अलङ्घयतीः
alaṅghayatīḥ
|
Instrumental |
अलङ्घयत्या
alaṅghayatyā
|
अलङ्घयतीभ्याम्
alaṅghayatībhyām
|
अलङ्घयतीभिः
alaṅghayatībhiḥ
|
Dative |
अलङ्घयत्यै
alaṅghayatyai
|
अलङ्घयतीभ्याम्
alaṅghayatībhyām
|
अलङ्घयतीभ्यः
alaṅghayatībhyaḥ
|
Ablative |
अलङ्घयत्याः
alaṅghayatyāḥ
|
अलङ्घयतीभ्याम्
alaṅghayatībhyām
|
अलङ्घयतीभ्यः
alaṅghayatībhyaḥ
|
Genitive |
अलङ्घयत्याः
alaṅghayatyāḥ
|
अलङ्घयत्योः
alaṅghayatyoḥ
|
अलङ्घयतीनाम्
alaṅghayatīnām
|
Locative |
अलङ्घयत्याम्
alaṅghayatyām
|
अलङ्घयत्योः
alaṅghayatyoḥ
|
अलङ्घयतीषु
alaṅghayatīṣu
|