Sanskrit tools

Sanskrit declension


Declension of अलङ्घयती alaṅghayatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अलङ्घयती alaṅghayatī
अलङ्घयत्यौ alaṅghayatyau
अलङ्घयत्यः alaṅghayatyaḥ
Vocative अलङ्घयति alaṅghayati
अलङ्घयत्यौ alaṅghayatyau
अलङ्घयत्यः alaṅghayatyaḥ
Accusative अलङ्घयतीम् alaṅghayatīm
अलङ्घयत्यौ alaṅghayatyau
अलङ्घयतीः alaṅghayatīḥ
Instrumental अलङ्घयत्या alaṅghayatyā
अलङ्घयतीभ्याम् alaṅghayatībhyām
अलङ्घयतीभिः alaṅghayatībhiḥ
Dative अलङ्घयत्यै alaṅghayatyai
अलङ्घयतीभ्याम् alaṅghayatībhyām
अलङ्घयतीभ्यः alaṅghayatībhyaḥ
Ablative अलङ्घयत्याः alaṅghayatyāḥ
अलङ्घयतीभ्याम् alaṅghayatībhyām
अलङ्घयतीभ्यः alaṅghayatībhyaḥ
Genitive अलङ्घयत्याः alaṅghayatyāḥ
अलङ्घयत्योः alaṅghayatyoḥ
अलङ्घयतीनाम् alaṅghayatīnām
Locative अलङ्घयत्याम् alaṅghayatyām
अलङ्घयत्योः alaṅghayatyoḥ
अलङ्घयतीषु alaṅghayatīṣu