Sanskrit tools

Sanskrit declension


Declension of अलब्धाभीप्सिता alabdhābhīpsitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलब्धाभीप्सिता alabdhābhīpsitā
अलब्धाभीप्सिते alabdhābhīpsite
अलब्धाभीप्सिताः alabdhābhīpsitāḥ
Vocative अलब्धाभीप्सिते alabdhābhīpsite
अलब्धाभीप्सिते alabdhābhīpsite
अलब्धाभीप्सिताः alabdhābhīpsitāḥ
Accusative अलब्धाभीप्सिताम् alabdhābhīpsitām
अलब्धाभीप्सिते alabdhābhīpsite
अलब्धाभीप्सिताः alabdhābhīpsitāḥ
Instrumental अलब्धाभीप्सितया alabdhābhīpsitayā
अलब्धाभीप्सिताभ्याम् alabdhābhīpsitābhyām
अलब्धाभीप्सिताभिः alabdhābhīpsitābhiḥ
Dative अलब्धाभीप्सितायै alabdhābhīpsitāyai
अलब्धाभीप्सिताभ्याम् alabdhābhīpsitābhyām
अलब्धाभीप्सिताभ्यः alabdhābhīpsitābhyaḥ
Ablative अलब्धाभीप्सितायाः alabdhābhīpsitāyāḥ
अलब्धाभीप्सिताभ्याम् alabdhābhīpsitābhyām
अलब्धाभीप्सिताभ्यः alabdhābhīpsitābhyaḥ
Genitive अलब्धाभीप्सितायाः alabdhābhīpsitāyāḥ
अलब्धाभीप्सितयोः alabdhābhīpsitayoḥ
अलब्धाभीप्सितानाम् alabdhābhīpsitānām
Locative अलब्धाभीप्सितायाम् alabdhābhīpsitāyām
अलब्धाभीप्सितयोः alabdhābhīpsitayoḥ
अलब्धाभीप्सितासु alabdhābhīpsitāsu