| Singular | Dual | Plural |
Nominativo |
अलब्धाभीप्सिता
alabdhābhīpsitā
|
अलब्धाभीप्सिते
alabdhābhīpsite
|
अलब्धाभीप्सिताः
alabdhābhīpsitāḥ
|
Vocativo |
अलब्धाभीप्सिते
alabdhābhīpsite
|
अलब्धाभीप्सिते
alabdhābhīpsite
|
अलब्धाभीप्सिताः
alabdhābhīpsitāḥ
|
Acusativo |
अलब्धाभीप्सिताम्
alabdhābhīpsitām
|
अलब्धाभीप्सिते
alabdhābhīpsite
|
अलब्धाभीप्सिताः
alabdhābhīpsitāḥ
|
Instrumental |
अलब्धाभीप्सितया
alabdhābhīpsitayā
|
अलब्धाभीप्सिताभ्याम्
alabdhābhīpsitābhyām
|
अलब्धाभीप्सिताभिः
alabdhābhīpsitābhiḥ
|
Dativo |
अलब्धाभीप्सितायै
alabdhābhīpsitāyai
|
अलब्धाभीप्सिताभ्याम्
alabdhābhīpsitābhyām
|
अलब्धाभीप्सिताभ्यः
alabdhābhīpsitābhyaḥ
|
Ablativo |
अलब्धाभीप्सितायाः
alabdhābhīpsitāyāḥ
|
अलब्धाभीप्सिताभ्याम्
alabdhābhīpsitābhyām
|
अलब्धाभीप्सिताभ्यः
alabdhābhīpsitābhyaḥ
|
Genitivo |
अलब्धाभीप्सितायाः
alabdhābhīpsitāyāḥ
|
अलब्धाभीप्सितयोः
alabdhābhīpsitayoḥ
|
अलब्धाभीप्सितानाम्
alabdhābhīpsitānām
|
Locativo |
अलब्धाभीप्सितायाम्
alabdhābhīpsitāyām
|
अलब्धाभीप्सितयोः
alabdhābhīpsitayoḥ
|
अलब्धाभीप्सितासु
alabdhābhīpsitāsu
|