| Singular | Dual | Plural |
Nominative |
अलमर्थता
alamarthatā
|
अलमर्थते
alamarthate
|
अलमर्थताः
alamarthatāḥ
|
Vocative |
अलमर्थते
alamarthate
|
अलमर्थते
alamarthate
|
अलमर्थताः
alamarthatāḥ
|
Accusative |
अलमर्थताम्
alamarthatām
|
अलमर्थते
alamarthate
|
अलमर्थताः
alamarthatāḥ
|
Instrumental |
अलमर्थतया
alamarthatayā
|
अलमर्थताभ्याम्
alamarthatābhyām
|
अलमर्थताभिः
alamarthatābhiḥ
|
Dative |
अलमर्थतायै
alamarthatāyai
|
अलमर्थताभ्याम्
alamarthatābhyām
|
अलमर्थताभ्यः
alamarthatābhyaḥ
|
Ablative |
अलमर्थतायाः
alamarthatāyāḥ
|
अलमर्थताभ्याम्
alamarthatābhyām
|
अलमर्थताभ्यः
alamarthatābhyaḥ
|
Genitive |
अलमर्थतायाः
alamarthatāyāḥ
|
अलमर्थतयोः
alamarthatayoḥ
|
अलमर्थतानाम्
alamarthatānām
|
Locative |
अलमर्थतायाम्
alamarthatāyām
|
अलमर्थतयोः
alamarthatayoḥ
|
अलमर्थतासु
alamarthatāsu
|