Sanskrit tools

Sanskrit declension


Declension of अलमर्थता alamarthatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलमर्थता alamarthatā
अलमर्थते alamarthate
अलमर्थताः alamarthatāḥ
Vocative अलमर्थते alamarthate
अलमर्थते alamarthate
अलमर्थताः alamarthatāḥ
Accusative अलमर्थताम् alamarthatām
अलमर्थते alamarthate
अलमर्थताः alamarthatāḥ
Instrumental अलमर्थतया alamarthatayā
अलमर्थताभ्याम् alamarthatābhyām
अलमर्थताभिः alamarthatābhiḥ
Dative अलमर्थतायै alamarthatāyai
अलमर्थताभ्याम् alamarthatābhyām
अलमर्थताभ्यः alamarthatābhyaḥ
Ablative अलमर्थतायाः alamarthatāyāḥ
अलमर्थताभ्याम् alamarthatābhyām
अलमर्थताभ्यः alamarthatābhyaḥ
Genitive अलमर्थतायाः alamarthatāyāḥ
अलमर्थतयोः alamarthatayoḥ
अलमर्थतानाम् alamarthatānām
Locative अलमर्थतायाम् alamarthatāyām
अलमर्थतयोः alamarthatayoḥ
अलमर्थतासु alamarthatāsu