| Singular | Dual | Plural |
Nominativo |
अलमर्थता
alamarthatā
|
अलमर्थते
alamarthate
|
अलमर्थताः
alamarthatāḥ
|
Vocativo |
अलमर्थते
alamarthate
|
अलमर्थते
alamarthate
|
अलमर्थताः
alamarthatāḥ
|
Acusativo |
अलमर्थताम्
alamarthatām
|
अलमर्थते
alamarthate
|
अलमर्थताः
alamarthatāḥ
|
Instrumental |
अलमर्थतया
alamarthatayā
|
अलमर्थताभ्याम्
alamarthatābhyām
|
अलमर्थताभिः
alamarthatābhiḥ
|
Dativo |
अलमर्थतायै
alamarthatāyai
|
अलमर्थताभ्याम्
alamarthatābhyām
|
अलमर्थताभ्यः
alamarthatābhyaḥ
|
Ablativo |
अलमर्थतायाः
alamarthatāyāḥ
|
अलमर्थताभ्याम्
alamarthatābhyām
|
अलमर्थताभ्यः
alamarthatābhyaḥ
|
Genitivo |
अलमर्थतायाः
alamarthatāyāḥ
|
अलमर्थतयोः
alamarthatayoḥ
|
अलमर्थतानाम्
alamarthatānām
|
Locativo |
अलमर्थतायाम्
alamarthatāyām
|
अलमर्थतयोः
alamarthatayoḥ
|
अलमर्थतासु
alamarthatāsu
|