Sanskrit tools

Sanskrit declension


Declension of अलमर्थत्व alamarthatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलमर्थत्वम् alamarthatvam
अलमर्थत्वे alamarthatve
अलमर्थत्वानि alamarthatvāni
Vocative अलमर्थत्व alamarthatva
अलमर्थत्वे alamarthatve
अलमर्थत्वानि alamarthatvāni
Accusative अलमर्थत्वम् alamarthatvam
अलमर्थत्वे alamarthatve
अलमर्थत्वानि alamarthatvāni
Instrumental अलमर्थत्वेन alamarthatvena
अलमर्थत्वाभ्याम् alamarthatvābhyām
अलमर्थत्वैः alamarthatvaiḥ
Dative अलमर्थत्वाय alamarthatvāya
अलमर्थत्वाभ्याम् alamarthatvābhyām
अलमर्थत्वेभ्यः alamarthatvebhyaḥ
Ablative अलमर्थत्वात् alamarthatvāt
अलमर्थत्वाभ्याम् alamarthatvābhyām
अलमर्थत्वेभ्यः alamarthatvebhyaḥ
Genitive अलमर्थत्वस्य alamarthatvasya
अलमर्थत्वयोः alamarthatvayoḥ
अलमर्थत्वानाम् alamarthatvānām
Locative अलमर्थत्वे alamarthatve
अलमर्थत्वयोः alamarthatvayoḥ
अलमर्थत्वेषु alamarthatveṣu