| Singular | Dual | Plural |
Nominative |
अलमर्थत्वम्
alamarthatvam
|
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वानि
alamarthatvāni
|
Vocative |
अलमर्थत्व
alamarthatva
|
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वानि
alamarthatvāni
|
Accusative |
अलमर्थत्वम्
alamarthatvam
|
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वानि
alamarthatvāni
|
Instrumental |
अलमर्थत्वेन
alamarthatvena
|
अलमर्थत्वाभ्याम्
alamarthatvābhyām
|
अलमर्थत्वैः
alamarthatvaiḥ
|
Dative |
अलमर्थत्वाय
alamarthatvāya
|
अलमर्थत्वाभ्याम्
alamarthatvābhyām
|
अलमर्थत्वेभ्यः
alamarthatvebhyaḥ
|
Ablative |
अलमर्थत्वात्
alamarthatvāt
|
अलमर्थत्वाभ्याम्
alamarthatvābhyām
|
अलमर्थत्वेभ्यः
alamarthatvebhyaḥ
|
Genitive |
अलमर्थत्वस्य
alamarthatvasya
|
अलमर्थत्वयोः
alamarthatvayoḥ
|
अलमर्थत्वानाम्
alamarthatvānām
|
Locative |
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वयोः
alamarthatvayoḥ
|
अलमर्थत्वेषु
alamarthatveṣu
|