| Singular | Dual | Plural |
Nominativo |
अलमर्थत्वम्
alamarthatvam
|
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वानि
alamarthatvāni
|
Vocativo |
अलमर्थत्व
alamarthatva
|
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वानि
alamarthatvāni
|
Acusativo |
अलमर्थत्वम्
alamarthatvam
|
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वानि
alamarthatvāni
|
Instrumental |
अलमर्थत्वेन
alamarthatvena
|
अलमर्थत्वाभ्याम्
alamarthatvābhyām
|
अलमर्थत्वैः
alamarthatvaiḥ
|
Dativo |
अलमर्थत्वाय
alamarthatvāya
|
अलमर्थत्वाभ्याम्
alamarthatvābhyām
|
अलमर्थत्वेभ्यः
alamarthatvebhyaḥ
|
Ablativo |
अलमर्थत्वात्
alamarthatvāt
|
अलमर्थत्वाभ्याम्
alamarthatvābhyām
|
अलमर्थत्वेभ्यः
alamarthatvebhyaḥ
|
Genitivo |
अलमर्थत्वस्य
alamarthatvasya
|
अलमर्थत्वयोः
alamarthatvayoḥ
|
अलमर्थत्वानाम्
alamarthatvānām
|
Locativo |
अलमर्थत्वे
alamarthatve
|
अलमर्थत्वयोः
alamarthatvayoḥ
|
अलमर्थत्वेषु
alamarthatveṣu
|