Sanskrit tools

Sanskrit declension


Declension of अलंकारमुक्तावली alaṁkāramuktāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अलंकारमुक्तावली alaṁkāramuktāvalī
अलंकारमुक्तावल्यौ alaṁkāramuktāvalyau
अलंकारमुक्तावल्यः alaṁkāramuktāvalyaḥ
Vocative अलंकारमुक्तावलि alaṁkāramuktāvali
अलंकारमुक्तावल्यौ alaṁkāramuktāvalyau
अलंकारमुक्तावल्यः alaṁkāramuktāvalyaḥ
Accusative अलंकारमुक्तावलीम् alaṁkāramuktāvalīm
अलंकारमुक्तावल्यौ alaṁkāramuktāvalyau
अलंकारमुक्तावलीः alaṁkāramuktāvalīḥ
Instrumental अलंकारमुक्तावल्या alaṁkāramuktāvalyā
अलंकारमुक्तावलीभ्याम् alaṁkāramuktāvalībhyām
अलंकारमुक्तावलीभिः alaṁkāramuktāvalībhiḥ
Dative अलंकारमुक्तावल्यै alaṁkāramuktāvalyai
अलंकारमुक्तावलीभ्याम् alaṁkāramuktāvalībhyām
अलंकारमुक्तावलीभ्यः alaṁkāramuktāvalībhyaḥ
Ablative अलंकारमुक्तावल्याः alaṁkāramuktāvalyāḥ
अलंकारमुक्तावलीभ्याम् alaṁkāramuktāvalībhyām
अलंकारमुक्तावलीभ्यः alaṁkāramuktāvalībhyaḥ
Genitive अलंकारमुक्तावल्याः alaṁkāramuktāvalyāḥ
अलंकारमुक्तावल्योः alaṁkāramuktāvalyoḥ
अलंकारमुक्तावलीनाम् alaṁkāramuktāvalīnām
Locative अलंकारमुक्तावल्याम् alaṁkāramuktāvalyām
अलंकारमुक्तावल्योः alaṁkāramuktāvalyoḥ
अलंकारमुक्तावलीषु alaṁkāramuktāvalīṣu