| Singular | Dual | Plural |
Nominative |
अलंजीविका
alaṁjīvikā
|
अलंजीविके
alaṁjīvike
|
अलंजीविकाः
alaṁjīvikāḥ
|
Vocative |
अलंजीविके
alaṁjīvike
|
अलंजीविके
alaṁjīvike
|
अलंजीविकाः
alaṁjīvikāḥ
|
Accusative |
अलंजीविकाम्
alaṁjīvikām
|
अलंजीविके
alaṁjīvike
|
अलंजीविकाः
alaṁjīvikāḥ
|
Instrumental |
अलंजीविकया
alaṁjīvikayā
|
अलंजीविकाभ्याम्
alaṁjīvikābhyām
|
अलंजीविकाभिः
alaṁjīvikābhiḥ
|
Dative |
अलंजीविकायै
alaṁjīvikāyai
|
अलंजीविकाभ्याम्
alaṁjīvikābhyām
|
अलंजीविकाभ्यः
alaṁjīvikābhyaḥ
|
Ablative |
अलंजीविकायाः
alaṁjīvikāyāḥ
|
अलंजीविकाभ्याम्
alaṁjīvikābhyām
|
अलंजीविकाभ्यः
alaṁjīvikābhyaḥ
|
Genitive |
अलंजीविकायाः
alaṁjīvikāyāḥ
|
अलंजीविकयोः
alaṁjīvikayoḥ
|
अलंजीविकानाम्
alaṁjīvikānām
|
Locative |
अलंजीविकायाम्
alaṁjīvikāyām
|
अलंजीविकयोः
alaṁjīvikayoḥ
|
अलंजीविकासु
alaṁjīvikāsu
|