Sanskrit tools

Sanskrit declension


Declension of अलंजीविका alaṁjīvikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंजीविका alaṁjīvikā
अलंजीविके alaṁjīvike
अलंजीविकाः alaṁjīvikāḥ
Vocative अलंजीविके alaṁjīvike
अलंजीविके alaṁjīvike
अलंजीविकाः alaṁjīvikāḥ
Accusative अलंजीविकाम् alaṁjīvikām
अलंजीविके alaṁjīvike
अलंजीविकाः alaṁjīvikāḥ
Instrumental अलंजीविकया alaṁjīvikayā
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकाभिः alaṁjīvikābhiḥ
Dative अलंजीविकायै alaṁjīvikāyai
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकाभ्यः alaṁjīvikābhyaḥ
Ablative अलंजीविकायाः alaṁjīvikāyāḥ
अलंजीविकाभ्याम् alaṁjīvikābhyām
अलंजीविकाभ्यः alaṁjīvikābhyaḥ
Genitive अलंजीविकायाः alaṁjīvikāyāḥ
अलंजीविकयोः alaṁjīvikayoḥ
अलंजीविकानाम् alaṁjīvikānām
Locative अलंजीविकायाम् alaṁjīvikāyām
अलंजीविकयोः alaṁjīvikayoḥ
अलंजीविकासु alaṁjīvikāsu