| Singular | Dual | Plural |
Nominativo |
अलंजीविका
alaṁjīvikā
|
अलंजीविके
alaṁjīvike
|
अलंजीविकाः
alaṁjīvikāḥ
|
Vocativo |
अलंजीविके
alaṁjīvike
|
अलंजीविके
alaṁjīvike
|
अलंजीविकाः
alaṁjīvikāḥ
|
Acusativo |
अलंजीविकाम्
alaṁjīvikām
|
अलंजीविके
alaṁjīvike
|
अलंजीविकाः
alaṁjīvikāḥ
|
Instrumental |
अलंजीविकया
alaṁjīvikayā
|
अलंजीविकाभ्याम्
alaṁjīvikābhyām
|
अलंजीविकाभिः
alaṁjīvikābhiḥ
|
Dativo |
अलंजीविकायै
alaṁjīvikāyai
|
अलंजीविकाभ्याम्
alaṁjīvikābhyām
|
अलंजीविकाभ्यः
alaṁjīvikābhyaḥ
|
Ablativo |
अलंजीविकायाः
alaṁjīvikāyāḥ
|
अलंजीविकाभ्याम्
alaṁjīvikābhyām
|
अलंजीविकाभ्यः
alaṁjīvikābhyaḥ
|
Genitivo |
अलंजीविकायाः
alaṁjīvikāyāḥ
|
अलंजीविकयोः
alaṁjīvikayoḥ
|
अलंजीविकानाम्
alaṁjīvikānām
|
Locativo |
अलंजीविकायाम्
alaṁjīvikāyām
|
अलंजीविकयोः
alaṁjīvikayoḥ
|
अलंजीविकासु
alaṁjīvikāsu
|