Sanskrit tools

Sanskrit declension


Declension of अलंभूष्णु alaṁbhūṣṇu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलंभूष्णु alaṁbhūṣṇu
अलंभूष्णुनी alaṁbhūṣṇunī
अलंभूष्णूनि alaṁbhūṣṇūni
Vocative अलंभूष्णो alaṁbhūṣṇo
अलंभूष्णु alaṁbhūṣṇu
अलंभूष्णुनी alaṁbhūṣṇunī
अलंभूष्णूनि alaṁbhūṣṇūni
Accusative अलंभूष्णु alaṁbhūṣṇu
अलंभूष्णुनी alaṁbhūṣṇunī
अलंभूष्णूनि alaṁbhūṣṇūni
Instrumental अलंभूष्णुना alaṁbhūṣṇunā
अलंभूष्णुभ्याम् alaṁbhūṣṇubhyām
अलंभूष्णुभिः alaṁbhūṣṇubhiḥ
Dative अलंभूष्णुने alaṁbhūṣṇune
अलंभूष्णुभ्याम् alaṁbhūṣṇubhyām
अलंभूष्णुभ्यः alaṁbhūṣṇubhyaḥ
Ablative अलंभूष्णुनः alaṁbhūṣṇunaḥ
अलंभूष्णुभ्याम् alaṁbhūṣṇubhyām
अलंभूष्णुभ्यः alaṁbhūṣṇubhyaḥ
Genitive अलंभूष्णुनः alaṁbhūṣṇunaḥ
अलंभूष्णुनोः alaṁbhūṣṇunoḥ
अलंभूष्णूनाम् alaṁbhūṣṇūnām
Locative अलंभूष्णुनि alaṁbhūṣṇuni
अलंभूष्णुनोः alaṁbhūṣṇunoḥ
अलंभूष्णुषु alaṁbhūṣṇuṣu