Singular | Dual | Plural | |
Nominativo |
अलंभूष्णु
alaṁbhūṣṇu |
अलंभूष्णुनी
alaṁbhūṣṇunī |
अलंभूष्णूनि
alaṁbhūṣṇūni |
Vocativo |
अलंभूष्णो
alaṁbhūṣṇo अलंभूष्णु alaṁbhūṣṇu |
अलंभूष्णुनी
alaṁbhūṣṇunī |
अलंभूष्णूनि
alaṁbhūṣṇūni |
Acusativo |
अलंभूष्णु
alaṁbhūṣṇu |
अलंभूष्णुनी
alaṁbhūṣṇunī |
अलंभूष्णूनि
alaṁbhūṣṇūni |
Instrumental |
अलंभूष्णुना
alaṁbhūṣṇunā |
अलंभूष्णुभ्याम्
alaṁbhūṣṇubhyām |
अलंभूष्णुभिः
alaṁbhūṣṇubhiḥ |
Dativo |
अलंभूष्णुने
alaṁbhūṣṇune |
अलंभूष्णुभ्याम्
alaṁbhūṣṇubhyām |
अलंभूष्णुभ्यः
alaṁbhūṣṇubhyaḥ |
Ablativo |
अलंभूष्णुनः
alaṁbhūṣṇunaḥ |
अलंभूष्णुभ्याम्
alaṁbhūṣṇubhyām |
अलंभूष्णुभ्यः
alaṁbhūṣṇubhyaḥ |
Genitivo |
अलंभूष्णुनः
alaṁbhūṣṇunaḥ |
अलंभूष्णुनोः
alaṁbhūṣṇunoḥ |
अलंभूष्णूनाम्
alaṁbhūṣṇūnām |
Locativo |
अलंभूष्णुनि
alaṁbhūṣṇuni |
अलंभूष्णुनोः
alaṁbhūṣṇunoḥ |
अलंभूष्णुषु
alaṁbhūṣṇuṣu |