Sanskrit tools

Sanskrit declension


Declension of अलर्षिराति alarṣirāti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलर्षिरातिः alarṣirātiḥ
अलर्षिराती alarṣirātī
अलर्षिरातयः alarṣirātayaḥ
Vocative अलर्षिराते alarṣirāte
अलर्षिराती alarṣirātī
अलर्षिरातयः alarṣirātayaḥ
Accusative अलर्षिरातिम् alarṣirātim
अलर्षिराती alarṣirātī
अलर्षिरातीः alarṣirātīḥ
Instrumental अलर्षिरात्या alarṣirātyā
अलर्षिरातिभ्याम् alarṣirātibhyām
अलर्षिरातिभिः alarṣirātibhiḥ
Dative अलर्षिरातये alarṣirātaye
अलर्षिरात्यै alarṣirātyai
अलर्षिरातिभ्याम् alarṣirātibhyām
अलर्षिरातिभ्यः alarṣirātibhyaḥ
Ablative अलर्षिरातेः alarṣirāteḥ
अलर्षिरात्याः alarṣirātyāḥ
अलर्षिरातिभ्याम् alarṣirātibhyām
अलर्षिरातिभ्यः alarṣirātibhyaḥ
Genitive अलर्षिरातेः alarṣirāteḥ
अलर्षिरात्याः alarṣirātyāḥ
अलर्षिरात्योः alarṣirātyoḥ
अलर्षिरातीनाम् alarṣirātīnām
Locative अलर्षिरातौ alarṣirātau
अलर्षिरात्याम् alarṣirātyām
अलर्षिरात्योः alarṣirātyoḥ
अलर्षिरातिषु alarṣirātiṣu