Singular | Dual | Plural | |
Nominativo |
अलर्षिरातिः
alarṣirātiḥ |
अलर्षिराती
alarṣirātī |
अलर्षिरातयः
alarṣirātayaḥ |
Vocativo |
अलर्षिराते
alarṣirāte |
अलर्षिराती
alarṣirātī |
अलर्षिरातयः
alarṣirātayaḥ |
Acusativo |
अलर्षिरातिम्
alarṣirātim |
अलर्षिराती
alarṣirātī |
अलर्षिरातीः
alarṣirātīḥ |
Instrumental |
अलर्षिरात्या
alarṣirātyā |
अलर्षिरातिभ्याम्
alarṣirātibhyām |
अलर्षिरातिभिः
alarṣirātibhiḥ |
Dativo |
अलर्षिरातये
alarṣirātaye अलर्षिरात्यै alarṣirātyai |
अलर्षिरातिभ्याम्
alarṣirātibhyām |
अलर्षिरातिभ्यः
alarṣirātibhyaḥ |
Ablativo |
अलर्षिरातेः
alarṣirāteḥ अलर्षिरात्याः alarṣirātyāḥ |
अलर्षिरातिभ्याम्
alarṣirātibhyām |
अलर्षिरातिभ्यः
alarṣirātibhyaḥ |
Genitivo |
अलर्षिरातेः
alarṣirāteḥ अलर्षिरात्याः alarṣirātyāḥ |
अलर्षिरात्योः
alarṣirātyoḥ |
अलर्षिरातीनाम्
alarṣirātīnām |
Locativo |
अलर्षिरातौ
alarṣirātau अलर्षिरात्याम् alarṣirātyām |
अलर्षिरात्योः
alarṣirātyoḥ |
अलर्षिरातिषु
alarṣirātiṣu |