Sanskrit tools

Sanskrit declension


Declension of अललाभवत् alalābhavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अललाभवान् alalābhavān
अललाभवन्तौ alalābhavantau
अललाभवन्तः alalābhavantaḥ
Vocative अललाभवन् alalābhavan
अललाभवन्तौ alalābhavantau
अललाभवन्तः alalābhavantaḥ
Accusative अललाभवन्तम् alalābhavantam
अललाभवन्तौ alalābhavantau
अललाभवतः alalābhavataḥ
Instrumental अललाभवता alalābhavatā
अललाभवद्भ्याम् alalābhavadbhyām
अललाभवद्भिः alalābhavadbhiḥ
Dative अललाभवते alalābhavate
अललाभवद्भ्याम् alalābhavadbhyām
अललाभवद्भ्यः alalābhavadbhyaḥ
Ablative अललाभवतः alalābhavataḥ
अललाभवद्भ्याम् alalābhavadbhyām
अललाभवद्भ्यः alalābhavadbhyaḥ
Genitive अललाभवतः alalābhavataḥ
अललाभवतोः alalābhavatoḥ
अललाभवताम् alalābhavatām
Locative अललाभवति alalābhavati
अललाभवतोः alalābhavatoḥ
अललाभवत्सु alalābhavatsu