| Singular | Dual | Plural |
Nominativo |
अललाभवान्
alalābhavān
|
अललाभवन्तौ
alalābhavantau
|
अललाभवन्तः
alalābhavantaḥ
|
Vocativo |
अललाभवन्
alalābhavan
|
अललाभवन्तौ
alalābhavantau
|
अललाभवन्तः
alalābhavantaḥ
|
Acusativo |
अललाभवन्तम्
alalābhavantam
|
अललाभवन्तौ
alalābhavantau
|
अललाभवतः
alalābhavataḥ
|
Instrumental |
अललाभवता
alalābhavatā
|
अललाभवद्भ्याम्
alalābhavadbhyām
|
अललाभवद्भिः
alalābhavadbhiḥ
|
Dativo |
अललाभवते
alalābhavate
|
अललाभवद्भ्याम्
alalābhavadbhyām
|
अललाभवद्भ्यः
alalābhavadbhyaḥ
|
Ablativo |
अललाभवतः
alalābhavataḥ
|
अललाभवद्भ्याम्
alalābhavadbhyām
|
अललाभवद्भ्यः
alalābhavadbhyaḥ
|
Genitivo |
अललाभवतः
alalābhavataḥ
|
अललाभवतोः
alalābhavatoḥ
|
अललाभवताम्
alalābhavatām
|
Locativo |
अललाभवति
alalābhavati
|
अललाभवतोः
alalābhavatoḥ
|
अललाभवत्सु
alalābhavatsu
|