Sanskrit tools

Sanskrit declension


Declension of अललाभवती alalābhavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अललाभवती alalābhavatī
अललाभवत्यौ alalābhavatyau
अललाभवत्यः alalābhavatyaḥ
Vocative अललाभवति alalābhavati
अललाभवत्यौ alalābhavatyau
अललाभवत्यः alalābhavatyaḥ
Accusative अललाभवतीम् alalābhavatīm
अललाभवत्यौ alalābhavatyau
अललाभवतीः alalābhavatīḥ
Instrumental अललाभवत्या alalābhavatyā
अललाभवतीभ्याम् alalābhavatībhyām
अललाभवतीभिः alalābhavatībhiḥ
Dative अललाभवत्यै alalābhavatyai
अललाभवतीभ्याम् alalābhavatībhyām
अललाभवतीभ्यः alalābhavatībhyaḥ
Ablative अललाभवत्याः alalābhavatyāḥ
अललाभवतीभ्याम् alalābhavatībhyām
अललाभवतीभ्यः alalābhavatībhyaḥ
Genitive अललाभवत्याः alalābhavatyāḥ
अललाभवत्योः alalābhavatyoḥ
अललाभवतीनाम् alalābhavatīnām
Locative अललाभवत्याम् alalābhavatyām
अललाभवत्योः alalābhavatyoḥ
अललाभवतीषु alalābhavatīṣu