| Singular | Dual | Plural |
Nominative |
अललाभवती
alalābhavatī
|
अललाभवत्यौ
alalābhavatyau
|
अललाभवत्यः
alalābhavatyaḥ
|
Vocative |
अललाभवति
alalābhavati
|
अललाभवत्यौ
alalābhavatyau
|
अललाभवत्यः
alalābhavatyaḥ
|
Accusative |
अललाभवतीम्
alalābhavatīm
|
अललाभवत्यौ
alalābhavatyau
|
अललाभवतीः
alalābhavatīḥ
|
Instrumental |
अललाभवत्या
alalābhavatyā
|
अललाभवतीभ्याम्
alalābhavatībhyām
|
अललाभवतीभिः
alalābhavatībhiḥ
|
Dative |
अललाभवत्यै
alalābhavatyai
|
अललाभवतीभ्याम्
alalābhavatībhyām
|
अललाभवतीभ्यः
alalābhavatībhyaḥ
|
Ablative |
अललाभवत्याः
alalābhavatyāḥ
|
अललाभवतीभ्याम्
alalābhavatībhyām
|
अललाभवतीभ्यः
alalābhavatībhyaḥ
|
Genitive |
अललाभवत्याः
alalābhavatyāḥ
|
अललाभवत्योः
alalābhavatyoḥ
|
अललाभवतीनाम्
alalābhavatīnām
|
Locative |
अललाभवत्याम्
alalābhavatyām
|
अललाभवत्योः
alalābhavatyoḥ
|
अललाभवतीषु
alalābhavatīṣu
|