Singular | Dual | Plural | |
Nominative |
अलातृणा
alātṛṇā |
अलातृणे
alātṛṇe |
अलातृणाः
alātṛṇāḥ |
Vocative |
अलातृणे
alātṛṇe |
अलातृणे
alātṛṇe |
अलातृणाः
alātṛṇāḥ |
Accusative |
अलातृणाम्
alātṛṇām |
अलातृणे
alātṛṇe |
अलातृणाः
alātṛṇāḥ |
Instrumental |
अलातृणया
alātṛṇayā |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणाभिः
alātṛṇābhiḥ |
Dative |
अलातृणायै
alātṛṇāyai |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणाभ्यः
alātṛṇābhyaḥ |
Ablative |
अलातृणायाः
alātṛṇāyāḥ |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणाभ्यः
alātṛṇābhyaḥ |
Genitive |
अलातृणायाः
alātṛṇāyāḥ |
अलातृणयोः
alātṛṇayoḥ |
अलातृणानाम्
alātṛṇānām |
Locative |
अलातृणायाम्
alātṛṇāyām |
अलातृणयोः
alātṛṇayoḥ |
अलातृणासु
alātṛṇāsu |