Sanskrit tools

Sanskrit declension


Declension of अलातृणा alātṛṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलातृणा alātṛṇā
अलातृणे alātṛṇe
अलातृणाः alātṛṇāḥ
Vocative अलातृणे alātṛṇe
अलातृणे alātṛṇe
अलातृणाः alātṛṇāḥ
Accusative अलातृणाम् alātṛṇām
अलातृणे alātṛṇe
अलातृणाः alātṛṇāḥ
Instrumental अलातृणया alātṛṇayā
अलातृणाभ्याम् alātṛṇābhyām
अलातृणाभिः alātṛṇābhiḥ
Dative अलातृणायै alātṛṇāyai
अलातृणाभ्याम् alātṛṇābhyām
अलातृणाभ्यः alātṛṇābhyaḥ
Ablative अलातृणायाः alātṛṇāyāḥ
अलातृणाभ्याम् alātṛṇābhyām
अलातृणाभ्यः alātṛṇābhyaḥ
Genitive अलातृणायाः alātṛṇāyāḥ
अलातृणयोः alātṛṇayoḥ
अलातृणानाम् alātṛṇānām
Locative अलातृणायाम् alātṛṇāyām
अलातृणयोः alātṛṇayoḥ
अलातृणासु alātṛṇāsu