Singular | Dual | Plural | |
Nominativo |
अलातृणा
alātṛṇā |
अलातृणे
alātṛṇe |
अलातृणाः
alātṛṇāḥ |
Vocativo |
अलातृणे
alātṛṇe |
अलातृणे
alātṛṇe |
अलातृणाः
alātṛṇāḥ |
Acusativo |
अलातृणाम्
alātṛṇām |
अलातृणे
alātṛṇe |
अलातृणाः
alātṛṇāḥ |
Instrumental |
अलातृणया
alātṛṇayā |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणाभिः
alātṛṇābhiḥ |
Dativo |
अलातृणायै
alātṛṇāyai |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणाभ्यः
alātṛṇābhyaḥ |
Ablativo |
अलातृणायाः
alātṛṇāyāḥ |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणाभ्यः
alātṛṇābhyaḥ |
Genitivo |
अलातृणायाः
alātṛṇāyāḥ |
अलातृणयोः
alātṛṇayoḥ |
अलातृणानाम्
alātṛṇānām |
Locativo |
अलातृणायाम्
alātṛṇāyām |
अलातृणयोः
alātṛṇayoḥ |
अलातृणासु
alātṛṇāsu |