Sanskrit tools

Sanskrit declension


Declension of अलातृण alātṛṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलातृणम् alātṛṇam
अलातृणे alātṛṇe
अलातृणानि alātṛṇāni
Vocative अलातृण alātṛṇa
अलातृणे alātṛṇe
अलातृणानि alātṛṇāni
Accusative अलातृणम् alātṛṇam
अलातृणे alātṛṇe
अलातृणानि alātṛṇāni
Instrumental अलातृणेन alātṛṇena
अलातृणाभ्याम् alātṛṇābhyām
अलातृणैः alātṛṇaiḥ
Dative अलातृणाय alātṛṇāya
अलातृणाभ्याम् alātṛṇābhyām
अलातृणेभ्यः alātṛṇebhyaḥ
Ablative अलातृणात् alātṛṇāt
अलातृणाभ्याम् alātṛṇābhyām
अलातृणेभ्यः alātṛṇebhyaḥ
Genitive अलातृणस्य alātṛṇasya
अलातृणयोः alātṛṇayoḥ
अलातृणानाम् alātṛṇānām
Locative अलातृणे alātṛṇe
अलातृणयोः alātṛṇayoḥ
अलातृणेषु alātṛṇeṣu