Singular | Dual | Plural | |
Nominativo |
अलातृणम्
alātṛṇam |
अलातृणे
alātṛṇe |
अलातृणानि
alātṛṇāni |
Vocativo |
अलातृण
alātṛṇa |
अलातृणे
alātṛṇe |
अलातृणानि
alātṛṇāni |
Acusativo |
अलातृणम्
alātṛṇam |
अलातृणे
alātṛṇe |
अलातृणानि
alātṛṇāni |
Instrumental |
अलातृणेन
alātṛṇena |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणैः
alātṛṇaiḥ |
Dativo |
अलातृणाय
alātṛṇāya |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणेभ्यः
alātṛṇebhyaḥ |
Ablativo |
अलातृणात्
alātṛṇāt |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणेभ्यः
alātṛṇebhyaḥ |
Genitivo |
अलातृणस्य
alātṛṇasya |
अलातृणयोः
alātṛṇayoḥ |
अलातृणानाम्
alātṛṇānām |
Locativo |
अलातृणे
alātṛṇe |
अलातृणयोः
alātṛṇayoḥ |
अलातृणेषु
alātṛṇeṣu |