Sanskrit tools

Sanskrit declension


Declension of अलाबुकेश्वर alābukeśvara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलाबुकेश्वरम् alābukeśvaram
अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वराणि alābukeśvarāṇi
Vocative अलाबुकेश्वर alābukeśvara
अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वराणि alābukeśvarāṇi
Accusative अलाबुकेश्वरम् alābukeśvaram
अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वराणि alābukeśvarāṇi
Instrumental अलाबुकेश्वरेण alābukeśvareṇa
अलाबुकेश्वराभ्याम् alābukeśvarābhyām
अलाबुकेश्वरैः alābukeśvaraiḥ
Dative अलाबुकेश्वराय alābukeśvarāya
अलाबुकेश्वराभ्याम् alābukeśvarābhyām
अलाबुकेश्वरेभ्यः alābukeśvarebhyaḥ
Ablative अलाबुकेश्वरात् alābukeśvarāt
अलाबुकेश्वराभ्याम् alābukeśvarābhyām
अलाबुकेश्वरेभ्यः alābukeśvarebhyaḥ
Genitive अलाबुकेश्वरस्य alābukeśvarasya
अलाबुकेश्वरयोः alābukeśvarayoḥ
अलाबुकेश्वराणाम् alābukeśvarāṇām
Locative अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वरयोः alābukeśvarayoḥ
अलाबुकेश्वरेषु alābukeśvareṣu