Herramientas de sánscrito

Declinación del sánscrito


Declinación de अलाबुकेश्वर alābukeśvara, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo अलाबुकेश्वरम् alābukeśvaram
अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वराणि alābukeśvarāṇi
Vocativo अलाबुकेश्वर alābukeśvara
अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वराणि alābukeśvarāṇi
Acusativo अलाबुकेश्वरम् alābukeśvaram
अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वराणि alābukeśvarāṇi
Instrumental अलाबुकेश्वरेण alābukeśvareṇa
अलाबुकेश्वराभ्याम् alābukeśvarābhyām
अलाबुकेश्वरैः alābukeśvaraiḥ
Dativo अलाबुकेश्वराय alābukeśvarāya
अलाबुकेश्वराभ्याम् alābukeśvarābhyām
अलाबुकेश्वरेभ्यः alābukeśvarebhyaḥ
Ablativo अलाबुकेश्वरात् alābukeśvarāt
अलाबुकेश्वराभ्याम् alābukeśvarābhyām
अलाबुकेश्वरेभ्यः alābukeśvarebhyaḥ
Genitivo अलाबुकेश्वरस्य alābukeśvarasya
अलाबुकेश्वरयोः alābukeśvarayoḥ
अलाबुकेश्वराणाम् alābukeśvarāṇām
Locativo अलाबुकेश्वरे alābukeśvare
अलाबुकेश्वरयोः alābukeśvarayoḥ
अलाबुकेश्वरेषु alābukeśvareṣu