Sanskrit tools

Sanskrit declension


Declension of अलुब्धत्व alubdhatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलुब्धत्वम् alubdhatvam
अलुब्धत्वे alubdhatve
अलुब्धत्वानि alubdhatvāni
Vocative अलुब्धत्व alubdhatva
अलुब्धत्वे alubdhatve
अलुब्धत्वानि alubdhatvāni
Accusative अलुब्धत्वम् alubdhatvam
अलुब्धत्वे alubdhatve
अलुब्धत्वानि alubdhatvāni
Instrumental अलुब्धत्वेन alubdhatvena
अलुब्धत्वाभ्याम् alubdhatvābhyām
अलुब्धत्वैः alubdhatvaiḥ
Dative अलुब्धत्वाय alubdhatvāya
अलुब्धत्वाभ्याम् alubdhatvābhyām
अलुब्धत्वेभ्यः alubdhatvebhyaḥ
Ablative अलुब्धत्वात् alubdhatvāt
अलुब्धत्वाभ्याम् alubdhatvābhyām
अलुब्धत्वेभ्यः alubdhatvebhyaḥ
Genitive अलुब्धत्वस्य alubdhatvasya
अलुब्धत्वयोः alubdhatvayoḥ
अलुब्धत्वानाम् alubdhatvānām
Locative अलुब्धत्वे alubdhatve
अलुब्धत्वयोः alubdhatvayoḥ
अलुब्धत्वेषु alubdhatveṣu