| Singular | Dual | Plural |
Nominativo |
अलुब्धत्वम्
alubdhatvam
|
अलुब्धत्वे
alubdhatve
|
अलुब्धत्वानि
alubdhatvāni
|
Vocativo |
अलुब्धत्व
alubdhatva
|
अलुब्धत्वे
alubdhatve
|
अलुब्धत्वानि
alubdhatvāni
|
Acusativo |
अलुब्धत्वम्
alubdhatvam
|
अलुब्धत्वे
alubdhatve
|
अलुब्धत्वानि
alubdhatvāni
|
Instrumental |
अलुब्धत्वेन
alubdhatvena
|
अलुब्धत्वाभ्याम्
alubdhatvābhyām
|
अलुब्धत्वैः
alubdhatvaiḥ
|
Dativo |
अलुब्धत्वाय
alubdhatvāya
|
अलुब्धत्वाभ्याम्
alubdhatvābhyām
|
अलुब्धत्वेभ्यः
alubdhatvebhyaḥ
|
Ablativo |
अलुब्धत्वात्
alubdhatvāt
|
अलुब्धत्वाभ्याम्
alubdhatvābhyām
|
अलुब्धत्वेभ्यः
alubdhatvebhyaḥ
|
Genitivo |
अलुब्धत्वस्य
alubdhatvasya
|
अलुब्धत्वयोः
alubdhatvayoḥ
|
अलुब्धत्वानाम्
alubdhatvānām
|
Locativo |
अलुब्धत्वे
alubdhatve
|
अलुब्धत्वयोः
alubdhatvayoḥ
|
अलुब्धत्वेषु
alubdhatveṣu
|