| Singular | Dual | Plural |
Nominative |
अलुभ्यान्
alubhyān
|
अलुभ्यन्तौ
alubhyantau
|
अलुभ्यन्तः
alubhyantaḥ
|
Vocative |
अलुभ्यन्
alubhyan
|
अलुभ्यन्तौ
alubhyantau
|
अलुभ्यन्तः
alubhyantaḥ
|
Accusative |
अलुभ्यन्तम्
alubhyantam
|
अलुभ्यन्तौ
alubhyantau
|
अलुभ्यतः
alubhyataḥ
|
Instrumental |
अलुभ्यता
alubhyatā
|
अलुभ्यद्भ्याम्
alubhyadbhyām
|
अलुभ्यद्भिः
alubhyadbhiḥ
|
Dative |
अलुभ्यते
alubhyate
|
अलुभ्यद्भ्याम्
alubhyadbhyām
|
अलुभ्यद्भ्यः
alubhyadbhyaḥ
|
Ablative |
अलुभ्यतः
alubhyataḥ
|
अलुभ्यद्भ्याम्
alubhyadbhyām
|
अलुभ्यद्भ्यः
alubhyadbhyaḥ
|
Genitive |
अलुभ्यतः
alubhyataḥ
|
अलुभ्यतोः
alubhyatoḥ
|
अलुभ्यताम्
alubhyatām
|
Locative |
अलुभ्यति
alubhyati
|
अलुभ्यतोः
alubhyatoḥ
|
अलुभ्यत्सु
alubhyatsu
|