| Singular | Dual | Plural |
Nominativo |
अलुभ्यान्
alubhyān
|
अलुभ्यन्तौ
alubhyantau
|
अलुभ्यन्तः
alubhyantaḥ
|
Vocativo |
अलुभ्यन्
alubhyan
|
अलुभ्यन्तौ
alubhyantau
|
अलुभ्यन्तः
alubhyantaḥ
|
Acusativo |
अलुभ्यन्तम्
alubhyantam
|
अलुभ्यन्तौ
alubhyantau
|
अलुभ्यतः
alubhyataḥ
|
Instrumental |
अलुभ्यता
alubhyatā
|
अलुभ्यद्भ्याम्
alubhyadbhyām
|
अलुभ्यद्भिः
alubhyadbhiḥ
|
Dativo |
अलुभ्यते
alubhyate
|
अलुभ्यद्भ्याम्
alubhyadbhyām
|
अलुभ्यद्भ्यः
alubhyadbhyaḥ
|
Ablativo |
अलुभ्यतः
alubhyataḥ
|
अलुभ्यद्भ्याम्
alubhyadbhyām
|
अलुभ्यद्भ्यः
alubhyadbhyaḥ
|
Genitivo |
अलुभ्यतः
alubhyataḥ
|
अलुभ्यतोः
alubhyatoḥ
|
अलुभ्यताम्
alubhyatām
|
Locativo |
अलुभ्यति
alubhyati
|
अलुभ्यतोः
alubhyatoḥ
|
अलुभ्यत्सु
alubhyatsu
|