| Singular | Dual | Plural |
Nominative |
अलोलुप्यमाना
alolupyamānā
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानाः
alolupyamānāḥ
|
Vocative |
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानाः
alolupyamānāḥ
|
Accusative |
अलोलुप्यमानाम्
alolupyamānām
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानाः
alolupyamānāḥ
|
Instrumental |
अलोलुप्यमानया
alolupyamānayā
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानाभिः
alolupyamānābhiḥ
|
Dative |
अलोलुप्यमानायै
alolupyamānāyai
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानाभ्यः
alolupyamānābhyaḥ
|
Ablative |
अलोलुप्यमानायाः
alolupyamānāyāḥ
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानाभ्यः
alolupyamānābhyaḥ
|
Genitive |
अलोलुप्यमानायाः
alolupyamānāyāḥ
|
अलोलुप्यमानयोः
alolupyamānayoḥ
|
अलोलुप्यमानानाम्
alolupyamānānām
|
Locative |
अलोलुप्यमानायाम्
alolupyamānāyām
|
अलोलुप्यमानयोः
alolupyamānayoḥ
|
अलोलुप्यमानासु
alolupyamānāsu
|