Sanskrit tools

Sanskrit declension


Declension of अलोलुप्यमाना alolupyamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलोलुप्यमाना alolupyamānā
अलोलुप्यमाने alolupyamāne
अलोलुप्यमानाः alolupyamānāḥ
Vocative अलोलुप्यमाने alolupyamāne
अलोलुप्यमाने alolupyamāne
अलोलुप्यमानाः alolupyamānāḥ
Accusative अलोलुप्यमानाम् alolupyamānām
अलोलुप्यमाने alolupyamāne
अलोलुप्यमानाः alolupyamānāḥ
Instrumental अलोलुप्यमानया alolupyamānayā
अलोलुप्यमानाभ्याम् alolupyamānābhyām
अलोलुप्यमानाभिः alolupyamānābhiḥ
Dative अलोलुप्यमानायै alolupyamānāyai
अलोलुप्यमानाभ्याम् alolupyamānābhyām
अलोलुप्यमानाभ्यः alolupyamānābhyaḥ
Ablative अलोलुप्यमानायाः alolupyamānāyāḥ
अलोलुप्यमानाभ्याम् alolupyamānābhyām
अलोलुप्यमानाभ्यः alolupyamānābhyaḥ
Genitive अलोलुप्यमानायाः alolupyamānāyāḥ
अलोलुप्यमानयोः alolupyamānayoḥ
अलोलुप्यमानानाम् alolupyamānānām
Locative अलोलुप्यमानायाम् alolupyamānāyām
अलोलुप्यमानयोः alolupyamānayoḥ
अलोलुप्यमानासु alolupyamānāsu