| Singular | Dual | Plural |
Nominativo |
अलोलुप्यमाना
alolupyamānā
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानाः
alolupyamānāḥ
|
Vocativo |
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानाः
alolupyamānāḥ
|
Acusativo |
अलोलुप्यमानाम्
alolupyamānām
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानाः
alolupyamānāḥ
|
Instrumental |
अलोलुप्यमानया
alolupyamānayā
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानाभिः
alolupyamānābhiḥ
|
Dativo |
अलोलुप्यमानायै
alolupyamānāyai
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानाभ्यः
alolupyamānābhyaḥ
|
Ablativo |
अलोलुप्यमानायाः
alolupyamānāyāḥ
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानाभ्यः
alolupyamānābhyaḥ
|
Genitivo |
अलोलुप्यमानायाः
alolupyamānāyāḥ
|
अलोलुप्यमानयोः
alolupyamānayoḥ
|
अलोलुप्यमानानाम्
alolupyamānānām
|
Locativo |
अलोलुप्यमानायाम्
alolupyamānāyām
|
अलोलुप्यमानयोः
alolupyamānayoḥ
|
अलोलुप्यमानासु
alolupyamānāsu
|