Sanskrit tools

Sanskrit declension


Declension of अलोलुप्यमान alolupyamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलोलुप्यमानम् alolupyamānam
अलोलुप्यमाने alolupyamāne
अलोलुप्यमानानि alolupyamānāni
Vocative अलोलुप्यमान alolupyamāna
अलोलुप्यमाने alolupyamāne
अलोलुप्यमानानि alolupyamānāni
Accusative अलोलुप्यमानम् alolupyamānam
अलोलुप्यमाने alolupyamāne
अलोलुप्यमानानि alolupyamānāni
Instrumental अलोलुप्यमानेन alolupyamānena
अलोलुप्यमानाभ्याम् alolupyamānābhyām
अलोलुप्यमानैः alolupyamānaiḥ
Dative अलोलुप्यमानाय alolupyamānāya
अलोलुप्यमानाभ्याम् alolupyamānābhyām
अलोलुप्यमानेभ्यः alolupyamānebhyaḥ
Ablative अलोलुप्यमानात् alolupyamānāt
अलोलुप्यमानाभ्याम् alolupyamānābhyām
अलोलुप्यमानेभ्यः alolupyamānebhyaḥ
Genitive अलोलुप्यमानस्य alolupyamānasya
अलोलुप्यमानयोः alolupyamānayoḥ
अलोलुप्यमानानाम् alolupyamānānām
Locative अलोलुप्यमाने alolupyamāne
अलोलुप्यमानयोः alolupyamānayoḥ
अलोलुप्यमानेषु alolupyamāneṣu