| Singular | Dual | Plural |
Nominativo |
अलोलुप्यमानम्
alolupyamānam
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानानि
alolupyamānāni
|
Vocativo |
अलोलुप्यमान
alolupyamāna
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानानि
alolupyamānāni
|
Acusativo |
अलोलुप्यमानम्
alolupyamānam
|
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानानि
alolupyamānāni
|
Instrumental |
अलोलुप्यमानेन
alolupyamānena
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानैः
alolupyamānaiḥ
|
Dativo |
अलोलुप्यमानाय
alolupyamānāya
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानेभ्यः
alolupyamānebhyaḥ
|
Ablativo |
अलोलुप्यमानात्
alolupyamānāt
|
अलोलुप्यमानाभ्याम्
alolupyamānābhyām
|
अलोलुप्यमानेभ्यः
alolupyamānebhyaḥ
|
Genitivo |
अलोलुप्यमानस्य
alolupyamānasya
|
अलोलुप्यमानयोः
alolupyamānayoḥ
|
अलोलुप्यमानानाम्
alolupyamānānām
|
Locativo |
अलोलुप्यमाने
alolupyamāne
|
अलोलुप्यमानयोः
alolupyamānayoḥ
|
अलोलुप्यमानेषु
alolupyamāneṣu
|