Sanskrit tools

Sanskrit declension


Declension of अल्पगन्ध alpagandha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पगन्धम् alpagandham
अल्पगन्धे alpagandhe
अल्पगन्धानि alpagandhāni
Vocative अल्पगन्ध alpagandha
अल्पगन्धे alpagandhe
अल्पगन्धानि alpagandhāni
Accusative अल्पगन्धम् alpagandham
अल्पगन्धे alpagandhe
अल्पगन्धानि alpagandhāni
Instrumental अल्पगन्धेन alpagandhena
अल्पगन्धाभ्याम् alpagandhābhyām
अल्पगन्धैः alpagandhaiḥ
Dative अल्पगन्धाय alpagandhāya
अल्पगन्धाभ्याम् alpagandhābhyām
अल्पगन्धेभ्यः alpagandhebhyaḥ
Ablative अल्पगन्धात् alpagandhāt
अल्पगन्धाभ्याम् alpagandhābhyām
अल्पगन्धेभ्यः alpagandhebhyaḥ
Genitive अल्पगन्धस्य alpagandhasya
अल्पगन्धयोः alpagandhayoḥ
अल्पगन्धानाम् alpagandhānām
Locative अल्पगन्धे alpagandhe
अल्पगन्धयोः alpagandhayoḥ
अल्पगन्धेषु alpagandheṣu